________________
५७४ जैनधर्मसिंधु. तंनिंदामि गरिहामि तिविहं तिविदेणं मणेणं वाया ए कारणं अश्यं निंदामि पमिपुन्नं संवरेमि श्रणा गयं पञ्चरकामि सव्वंमेहुणं जावजीवाए अणि स्ति उहं नेवसयं मेहुणं से विजा नेवन्नेहिं मेहुणं सेवा विद्या मेहुणं सेवंतेवि अन्ने नसमणुजाणिया । तं जहा अरिहंत सरिक सिसस्किअं साहस रिकथं देवसरिक अप्पस रिककं एवं हवश निस्कूवा नि स्कूणीवा संजय विरय पडिदय पच्चरकाय पावकम्मे दियावा राउवा परिसागढवा सुत्तेवा जागरमाणेवा एसखवुमेहुणस्सवेरमणे हिए सुहे खमे निस्सेसिए श्राणुगामिए सवेसिंपाणाणं सवेसि आणं सवे सिं जीवाणं सबसि सत्ताणं अमुकणयाए असोयण याए अजूरणश्राए अतिप्पणपाए अपीडणयाए अ परियावणयाए अणुदवणयाए महले महागुणे म हाणुनावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसछे तंमुस्करकयाए कम्मरकयाए मुख्याए बोहि लानाए संसारुत्तारणयाए उवसंपचित्ताणं विहरामि चनजेनतेमहत्वए उवहिमिसबा मेहुणावेरमणं।
अहावरे पंचमे नंते महत्वए परिग्गहार्डवेरमणं । सवं जंते परिग्गहं पच्चरकामि । अप्पंवा बडंवा श्रj वा थूलंवा चित्तमंतंवा अचित्तमंतंवा नेवसयंपरिग्ग हं परिगिहिया नेवन्नेहिं परिन्गिहं परिगिण्हाविद्या परिग्गरं परिगिएहंतेवि अन्नेन समाजाणामि जाव