________________
सप्तमपरिजेद.
५६७ बायरं वा । तसं वा । थावरं वा । नेवसयं पाणे अझ वाजा । नेवन्नेहिं पाणे अश्वाया विजा । पाणेश श्वायंते वि। अन्ने न समणुकाणामि । जावड़ीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणमि । तस्स जंते पमिकमामि निंदामि गरिहामि आप्पाणं वोसि रामि ॥ से पाणश्वाए चनबिहे पन्नत्ते । तंजहा । दव खित्त काल नाव । दवणं पाणाश्वाए बसु जीवनिकाएसु । खित्तणं पाणावाए सवलोए। कालणं पाणाश्वाए दिशावा राउवा । नावणं पा णाश्वाए रागणवा दोसेणवा । जं मए श्मस्स धम्मस्स केवलिपलत्तस्स अहिंसालकणस्त सञ्चाहिहिस्स विणयमूलस्स खंतिप्पहाणस्स अहिरणसोवणियस्स जवसमप्पलवस्स नवबंनचेरगुत्तस्स अपयमाणस्स निरकावित्तिअस्स कुकीसंबलस्स निरग्गिसरणस्त संपरकालिअस्स चत्तदोसस्स गुणग्गहिअस्त निवि त्तिलकणस्त पंचमहत्वयजुत्तस्स असं निहिसंचियस्स श्रविसंवाश्थस्स संसारपारगामिअस्स निवाणगम पावसाणफलस्स पुर्विअन्नाणयाए असवयाए श्र बोहिआए अणनिगमेणं अनिगमेणवा पमाएणं राग दोसपबिश्राए बालयाए मोहयाए मंदयाए किड्ड याए तिगारवगुरुवाए चउकसावगएणं पंचिंदिग्व सट्टेणं पमिपुन्ननारिश्राए सायासुरकमणुपालयंतेणं