________________
५६० जैनधर्मसिंधु अंतो। रोश्रतो । फासंतो। पालतो । अणुपालंतो। तस्सधम्मस्स अपहिमि आराहणाए । विरमि विराहणाए । असंजमं परियाणामि । संजमं उव संपजामि । अबंनं परियाणामि । बंनं जवसंपला मि । श्रकप्पं परित्राणामि । कप्पं उवसंपजामि अनाणं परि श्राणामि । नाणं जवसंपजामि। अकि रिश्र परित्राणामि । किरिश्र उवसंपजामि । मिछ तंपरियाणामि । सम्मत्तं उवसंपजामि। श्रबोहिं परित्राणामि । बोहिं उवसंपजामि।श्रमग्गं परिश्रा णामि । मग्गं जवसंपजामि ।। जं संजरामि । जं च न संजरामि । जं पडिकमामि । जं च न पमिकमा मि तस्स सबस्स देव सिधस्स अवारस्स पडिक मामिासमणोहं संजय । विरय पमिहय पञ्चरस्काय पाव कम्मे । अनिश्राणो । दिहिसंपन्नो । मायामोस विव जि । श्रद्वाश्ोसु दीवसमुद्देसु । पन्नरससु कम्म नूमीसु । जावंत केश साहू । रयहरण गुबपमिग्गह धारा । पंचमहत्वय धारा । अहारससहस्स सीलंग धारा । अकायार चरित्ता । ते सत्वे सिरसा मणसा मबएण वंदामि ।खामे मि सब जीवे,सवेजीवा खमंतु मे ॥ मित्ती मे सबनूएसु । वेरं मशं न केण ॥१॥ एवमहं बालोश् अ । निंदिश गरहिथपुगंविध सम्मं ॥ तिविहेण पमिकंतो । वंदामि जिणे चउकी सं ॥२॥ इतिश्री यतिप्रतिक्रमणसूत्रं ॥