________________
जैनधर्मसिंधु. सारसमुद्दपारं ॥ पत्ता सिवं दितु सुश्क्कसारं ॥ सचे जिणंदा सुरविंदवंदा ॥ कल्लाणवल्लीणवि सालकंदा ॥२॥ नवाणमग्गे वर जाणकप्प। पणासिया सेस कुवाश्दप्पं ॥ मयं जिणाणं स रणं बुदाणं ॥ नमामि निच्चं तिजग प्पदाणं॥३॥ कुंदिगोरकीरतुसारवन्ना ॥ सरोजदबा कमले निसन्ना ॥ वाएसिरी पुबयवग्गदहा ॥ सुदाय साअह्म सया पसबा ॥४॥
॥१॥ अथ स्नातस्यानी स्तुति ॥ ॥ स्नातस्याप्रतिमस्य मेरुशिखरे, शच्यावि नोः शैशवे ॥ रूपालोकन विस्मयाहृतरस,त्रांत्या चमच्चकुषा ॥ जन्मृष्टं नयनप्रनाधवलितं, दीरो दकाशंकया ॥ वकं यस्य पुनः पुनः सजयति, श्रीवईमानो जिनः॥१॥ हंसांसाहत पद्मरे णुकपिशदीरार्णवांनोभृतैः ॥ कुंनैरप्सरसां प योधरनरप्रस्पर्धिनिः कांचनैः ॥ येषांमंदररत्न शैलशिखरे जन्मानिषेकः कृतः ॥ सर्वैः सर्वसु रासुरेश्वरगणैस्तेषां नतोऽहं क्रमान् ॥२॥अ
छक्रप्रसूतं गणधररचितं बादशांगं विशालं, चित्रं बह्वर्थयुक्तं मुनिगणषनर्धारितं बुद्धि