________________
हितीयपरिजेद.
२०ए २५ अजीव रदासंयम चारि । २६ प्रेदासंयम चारि। २७ उत्पेदासंयम चारि । २७ अतिरिक्तवस्त्रजक्तादिपरपणत्यागरूपसंय चारि शए प्रमार्जन रूप संम चारि । ३० मनसंयम चारि। ३१ वाक्संयम चारि० । ३५ कायासंयम चारि । ३३ श्राचार्य वैयावृत्यरूप संयम चारि। ३४ उपाध्याय वैयावृत्यरूप संयम चारि । ३५ तपस्वी वैयावृत्त्य रूप चारि। ३६ लघुशिष्यादि वैयावृत्य रूपचारि । ३७ गिलाणसाधु वैयावृत्यरूप चा । ३७ साधु वैयावृत्यरूप चारि । ३ए श्रमणोपासक वैयावृत्यरूप चा । ४० संघ वैयावृत्यरूप चारि० । ४१ कुल वैयावृत्परूप चारित्रे । ४२ गण वैयांवृत्य रूप चारि। ४३ पशुपंगादि रहित वशति वसण ब्रह्मगुप्तचारि। ४४ स्त्रीहास्यादि विकथावर्जन ब्रह्मगुप्त चा। ४५ स्त्रीआसन वर्जन ब्रह्मगुप्त चा० । ४६ स्त्रीअंगोपांग निरीक्षणवर्जन ब्रह्म । ४७ कुड्यंतर सहित स्त्रीहाव नावश्रवण वर्जन ब्रह्म।
२७