________________
१८२
जैनधर्मसिंधु.
कुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटें विटपि घन तटे देवकूटे विराटे, कर्णाटे हेमकूटे विकटतरकटे चक्रकोटे च जोटे, श्रीम तीर्थकराणां० ॥४॥ श्रीमाले मालवे वा मलयनि निखिले मेखले पिछले वा, नेपाले नादले वा कुवलय तिलके सिंहले मेहले वा, माहाले कौशले वा विगलित सलिले जंगले वा तमाले, श्रीम तीर्थंकराणां ॥ ५ ॥ अंगे वंगे कलिंगे मगधजनपदे सप्रयागे तिलंगे, गौडे चौडे मुरं वरतरद्रविडे उडियाने च पुंद्रे, आ मुझे पुलिंडे प्रक्लिकुवलये कन्यकुब्जे सुराष्ट्रे श्रीम तीर्थंकराणां ॥ ६ ॥ चंपायां चंद्रमुख्यां गजपुरमथुरापत्तने चोंक यिन्यां, कौशाव्यां कौशलायां कनकपुरवरे देवगियचकाइयां, नाशक्यें राजगेहे दशपुरनगरे जद्दले तामलित्यां, श्रीम तीर्थंकराणां ॥ ७ ॥ स्वर्गेमयैतरिक्षे गिरिशिखरहृदि स्वर्नदीनी रतीरे शैलाग्रे नागलोके जलनिधि पुलिने नूरुहाणां निकुंजे, ग्रामे रण्ये वने वा स्थल जल विषमे दुर्गमध्ये त्रिसंध्यं, श्रीम तीर्थंकराणां ॥ ८ ॥ इत्थं श्री जैन चैत्य स्तव मिद मऽनिशं नक्तिनाजा स्त्रिसंध्यं, प्रोद्य कल्याण देतुः कलिमलहरणं ये पवंती ह नित्यं, तेषां श्री तीर्थयात्राफल मऽतिविपुलं जायते मानवानां, कार्यं सिद्धं तथो चैः प्रभवति सततं चित्त मानंदकारि ॥ ए ॥ इति ॥