________________
૨૧૮
श्री निन-दाम-विविध-विषय३५-Y-496 मृगशिरार्द्धमार्दा, पुनर्वसुपादत्रयं मिथुनः । पुनर्वसुपादमेकं, पुण्यमाश्लेषान्तं कर्कः ॥ मघा च पूर्वा फाल्गुनी, उत्तराफाल्गुनी पादमेकं सिंहः । उत्तराफाल्गुन्यास्त्रयः पादा, हस्तचित्राद्धं कन्या ॥ चित्राद्धं स्वाती विशखा, पादत्रयं तुला । विशाखापादमेक-मनुराधा ज्येष्ठान्तं वृश्चिकाः ॥ मूलं च पूर्वाषाढोत्तराषाढा पादमेकं धनुः । उत्तरायास्त्रयः पादाः श्रवणं घनिष्टाद्ध मकरः॥ घनिष्ठार्द्ध शतभिषा पूर्वा भाद्रपदा पादत्रय कुंभः। पूर्वा भाद्रपदा पादमेक-मुत्तरा भाद्रपदा रेवत्यन्तं मीनः ॥
राशिस्वामिनः मेष-वृश्चिकयोभीमः शुक्रो वृषतुलाधिपः । बुधः कन्या-मिथुनयोः प्रोक्तः कर्कस्य चन्द्रमाः ॥१॥ स्यान्मीन-धनुषोर्जीवः, शनिर्मकर-कुंभयोः । सिंहस्याधिपतिः सूर्यो, राश्यधीशाः प्रकीर्तिताः ॥२॥ અર્થ–મેષ અને વૃશ્ચિકને સવામિ મંગલ છે.
વૃષભ અને તુલાને હવામિ શુક્ર છે. કન્યા અને મિથુનને સ્વામિ બુધ છે. કર્ક રાશિને સ્વામિ ચંદ્રમા છે. મીન અને ધનને સ્વામિ ગુરુ છે. મકર અને કુંભને સવામિ શનિ છે. સિંહ રાશિને સ્વામિ સૂર્ય છે.