SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ CHAPTER 5 THE ENTRIES (A) SÂMUKHA, DAVVAO TYPE BHAGAVATI 2.1.90. Nos. 19-22 (981-4) form a block. REFERENCES: Āgs p. 117'; S.I, p.420; DELEU p.89 (II 1'); WEBER pp. 261-62 (WEBER'S SS 42-44). "Khandayā" tti samane bhagavam Mahāvīre Khandayam Kaccāya (na-sagottam) evam vayāsi, "se nūnan tumam, Khandayā, Sāvatthie nayarie Pingalaenam niyanthenam Vesāliya-sāvaenam inan akkhevam pucchie: 'Māgahā, kim sa-ante LOE anante LOE, evam tam (sa-ante JĪVE añante JIVE, sa-antā SIDDHT anantā SIDDHĪ, sa-ante SIDDHE anante SIDDHE, keņa vā maranenam maramāne jīve vaddhati vā hāyati vā?') jen' eva mama antie ten' eva havvam āgae. se nūnam, Khandaya, ayam atthe samatthe?" "hantā atthi." "je vi ya te, Khandayā, ayam eyārūve abbhatthie cintie patthie mano-gae samkappe samuppajjitthā: kim sa-ante LOE añante LOE?' tassa vi ņam ayam aţthe: evan khalu mae, Khandayā, cauvvihe LOE pannatte, tam jahā: davvao khettao? kā laobhāvao". davvao nam: ege LOE. sa-ante. khet tao nam LOE: asamkhej jão joyana-kodākodio āyāmavikkhambenam asamkhejjão joyana-kodākodio parikkheveņam pannattā). atthi puna saante. kālao nam JOE: na kayâvi na āsī, na kayâvi na bhavati, na kayâvi na bhavissati, bhavimsu ya bhavati ya bhavissai ya, dhuve nitie sāsate akkhae avvae avatthie nicce. n'atthi puna se ante. bhāvao nam TOE: anantā vanna-pajjavā gandha (-pajjavā) rasa= (-pajjavā) phāsa-pajjavā anantā samthāna-pajjavă anantā garuya-lahuya-pajjavā anantă agaruya-lahuya-pajjavā. n' atthi puna se ante. se ttam, Khandagā, davvao' loE sa-ante, khet tao? 10E sa-ánte, kālao 10€ aṇante, bhāvao LOE anante." PARALLELS: No.2 (Sthāna, SMC p.1214). Nos.388-386 $920A-B). Bhagavati 13.4.47879; S.I, p.683. Ācāra Ni. 176, 238. Mulācāra 7.40 (LEUMANN, Uhersicht. p.17).
SR No.023256
Book TitleCanonical Niksepa
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherBharatiya Vidya Prakashan
Publication Year1978
Total Pages192
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy