________________
णमोऽत्थु णं भगवओ सुहम्मसामिस्स શ્રીઆચારાંગસૂત્ર (अध्ययन ४ : सभ्यप)
-ayव्याभ्यान : भाग २ .
: शार: આગમવારક આચાર્ય શ્રીઆનન્દસાગરસૂરીશ્વરજી
વ્યાખ્યાન ૨૧
अनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेष'कर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्न
न्यमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन थिमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनम्, उक्तं चऊसरदेसं दहेल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छतागुदए उवसमसम्मं लहर जीवो ॥१॥" उपशमश्रेण्यां चौपशमिकमिति १
(भाचा. टी. पृ. १७६)