________________
१७४ : पंचलिंगीप्रकरणम्
एत्तो च्चिय अत्थि फुडं
कह सग्गमुक्खयोगो
जइ हुज्ज न तव्वयणं
जुत्तहिं तस्स साहणमणत्थयं
अतएव अस्ति
कथं
दाणतवो विणयमाईणं ।। ८६ ।।
स्फुटं
स्वर्गमोक्षयोगः
सव्वन्नू विगयदोससब्भावो ।
यदि न भवेत् तद्वचनं
पमाणमेयम्मि हंदि वत्थुम्मि ।
किं न भे भवइ ।। ६० ।।
युक्तिभिः तस्य साधनमनर्थकं
दानतपः
सर्वज्ञः
विगतदोषसद्भावः।
विनयादीनाम् ॥ ८६ ॥
प्रमाणमेतस्मिन् हंत
वस्तुनि ।
किं न भवतां भवति ।। ६० ।।