SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १७४ : पंचलिंगीप्रकरणम् एत्तो च्चिय अत्थि फुडं कह सग्गमुक्खयोगो जइ हुज्ज न तव्वयणं जुत्तहिं तस्स साहणमणत्थयं अतएव अस्ति कथं दाणतवो विणयमाईणं ।। ८६ ।। स्फुटं स्वर्गमोक्षयोगः सव्वन्नू विगयदोससब्भावो । यदि न भवेत् तद्वचनं पमाणमेयम्मि हंदि वत्थुम्मि । किं न भे भवइ ।। ६० ।। युक्तिभिः तस्य साधनमनर्थकं दानतपः सर्वज्ञः विगतदोषसद्भावः। विनयादीनाम् ॥ ८६ ॥ प्रमाणमेतस्मिन् हंत वस्तुनि । किं न भवतां भवति ।। ६० ।।
SR No.023142
Book TitlePanchlingiprakaranam
Original Sutra AuthorN/A
AuthorHemlata Beliya
PublisherVimal Sudarshan Chandra Parmarthik Jain Trust
Publication Year2006
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy