________________
७४ : पंचलिंगीप्रकरणम्
नरयाए उव्वट्टो तिरिओ
नरए पुणो वि तिरिएसुं। उमणंकणाइजणियं
भयतण्हछुहाइजणियं च ।। ३८।। दुक्खं नरयसमाणं तत्थ य
हीणकुलजाइ
मणुओ तु हयविहिनियोगा। जीवो पेसाण वि पिसणनिउत्तो।। ३६ ।।
नरकात् उद्धृत्तः (खलु) तिर्यग्
नरके
पुनरपि
तिर्यक्षुः।
दमनाङ्कनादिजनितं
च
भय-तृष्णा-क्षुधादिजनितं ।। ३८।।
दुःखं नरकसमानं तत्र च
मनुष्यस्तु हतविधिनियोगात् । हीनकुल-जातिः जीवः
प्रेष्याणामपि प्रेषणनियुक्तः ।। ३६ ।।