SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 25 उपदेशमालाविशेषवृत्तिः ॥ २ ॥ सत्यामपि सद्वृत्तौ वृत्तिमनुष्याः करोम्यहृदयोऽपि । त्वरयति यस्मान्मामिह सविशेषकथा र्थिनां यत्नः ॥ ५ ॥ तत्रादौ मंगलामिधेयादिप्रतिपादनायाह नमिऊण जिवरिंदे इंदनरिंदच्चिए तिलोअगुरू । उत्रपसमाला मिणमो वृच्छामि गुरूवरसेणं ॥ १ ॥ अन पूर्वार्द्धन निर्विघ्नमारब्धप्रकरणसमाप्त्यर्थमिष्टदेवतान्न नस्काररूपं मंगलमपरार्द्धेन पुनरध्येतृ-श्रोतृ-व्याख्यातृप्रवृत्त्यर्थमभिधेयसम्बन्धौ साक्षाराह, प्रयोजनं तु सामर्थ्येन दर्शयति, अवयवार्थव्याख्यानादयमर्थों यथावद् व्यवस्था रयितुं शक्यत इति स एव ताब - द्वितन्यते, 'नत्वा'- प्रणम्य जिनवरेन्द्रान् रागदिजयाज्जिनास्ते व छद्मस्थवीतरागा अपि भवन्त्यतः केवलिप्रतिप्रत्त्यर्थं 'वर' प्रहणम् । जिनानां परा जिनवरास्ते च सामान्य केवलिनोऽपि स्युरतोऽईत्प्रतिपत्पर्थ 'मिन्द्रग्रहणम्', जिनवराणामिन्द्रा जिनवरेन्द्राः, जिनत्वे केवलित्वे च सति तीर्थकृभामरूपपरमैश्वर्यवत्त्वाद् इत्यर्थस्तान्, 'नमिऊण अरहंते' इयतेव विवक्षितार्थप्रतीतिं भवन्तीमुपेक्ष्य 'जिनवरेन्द्रानि 'त्यभिधानं, जिनानां जिनवराणां च तदन्तर्गतानां स्मरणार्थम्, ईन्द्राश्चन्द्रसूर्यादयो द्वात्रिंशचतुःषष्टिरसंख्या वा, नरेन्द्राःपार्थिषादयः संख्यातास्तैरचितन् - पूजितान् त्रैलोक्यस्य - उदूर्ध्वाधस्तिर्यग्लोकत्रयस्य केवलबलेनालोक्य यथावस्थितान्यर्थतस्त्वानि गृणन्तिमुवन्ति ये त्रिलोक्यगुरून्, अनेन ज्ञानातिशयवागविशयौ भगवतः प्रोक्तौ, जिनवरेन्द्रानित्यनेन त्वपायापगमातिशयो रागाद्यपायाऽपगमेनैव जिनत्वस्य सिद्धेः, यदि वा ज्ञानातिशयोऽप्यनेनैवोक्तो ज्ञातव्यः । केवलित्वे सत्येव स्वामिनि ' जिनानां वरत्वस्य सद्भावात् इन्द्रनरेन्द्रार्चितानित्यनेन पुनः पूजातिशयोऽभिहितः, एवं चैते जगत्प्रभोर्मूलातिशयाम्यत्वारोऽपि प्रतिपादिताः, अतिशयोकीसंनमेव हि स्तुतिरभिधीयते, उभयसाधारणधर्मैर्हि किंकृतः स्तोरस्तुत्यविभागः स्यात्, उपदेशानां हितार्थाऽभिधायकवाक्यानां मालांपरम्परां वक्ष्ये, यतः - , १ पु B मङ्गलादि० ॥ २ ॥
SR No.023128
Book TitleUpdeshmala Doghatti Bhavanuvad
Original Sutra AuthorN/A
AuthorRatnatrayvijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2013
Total Pages664
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy