SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त १ तेणं कालेणं तेणं समएणं आमलकप्पा नामं नयरी होत्था, रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। . २ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए अंबसालवणे नाम चेइए होत्था, पोराणे जाव पडिरूवे । __३ असोयवरपायवपुढविसिलावट्टयवत्तवया ओघवाइयगमेणं नेया। . ४ सेओ राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ ।। . ५ तेणं कालेणं तेग समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभसि सीहासणसि चउहिं सामाणियसाहस्सीहिं चउहिं अम्गमहिसोहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नहिं य बहूहिं सूरियाविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धि संपरिखुडे, महयाऽइहयनगीयवाइयतंतीतलतालतुडियघणमुइंग. पडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ । तत्थ णं समण भगवं महावीरं जंबुद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अ
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy