SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ । २ पुरच्छिमिल्लेणं तिसेवाणपडिरूवएणं पञ्चोरुहइ । २ जलावगाहं जलमज्जणं करेइ । २ जलकि९ करेइ । २ जलाभिसेयं करेइ । २ आयंतेचोक्खे परमसुइभूए हरयाओ पञ्चोत्तरइ । २ जेणेव अभिसेयसहा, तेणेव उवागच्छइ । २ अभिसेयसभं अणुपयाहिणी करेमाणे करेमाणे पुरच्छिपिल्लेणं दारेणं अणुपविसइ । २ जेणेव सीहासणे तेणेव उवागच्छइ । २ सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे । तए णं सूरियाभस्स देवस्स सामाणियपरिसाववनगा देवा आभियोगिए देवे सदावेंति । २ एवं वयासी"खिप्पामेव भी देवाणुप्पिया ! सूरियाभस्स देवस्स महत्थं, म. हग्घ, महरिहं विउलं इंदाभिसेयं उवटवेह"। तए णं ते आभियोगिया देवा सामाणियपरिसाववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट " एवं देवो! तह ” त्ति आणाए विणएणं वयणं पडिसुगंति । २ उत्तरपुरच्छिमं दिसिभागं अवकमंति । २ वेउब्वियसमुग्धाएणं समाहणंति । २ संखेजाई जोयणाई जाव दोच्चपि वेउवियसमुग्घाएणं समाणित्ता अट्टसहस्सं सावणियाणं कलसाणं, अट्ठसहस्सं रुप्पमयाणं कलसाणं २, अट्ठसहस्सं मणिमयाणं कलसाणं ३, अट्ठसहस्सं सुवण्णरुप्पमयाणं कलसाणं ४, अट्ठ. सहस्सं सुवण्णमणिमयाणं कलसाणं ५, अट्ठसहस्सं रुप्पमणि. मयाणं कलसाणं ६, अट्टसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं ७, अट्रसहस्सं भामिजाणं कलसाणं ८, एवं भिंगाराणं, आयसाणं, थालीणं, पाईणं, सुपइट्ठाणं, रयणकरंडगाणं, पुप्फचंगेरीण जाव लोमहत्थचंगेरीणं, पुष्फपडलगाणं जाव लोमहत्थ. पडलगाणं छत्ताणं चामराणं तेल्समुग्गाणं जाव अंजणसमुग्गाणं
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy