________________
४५
रायपसेणियसुत्त . जायणाई आयामविक्खभेणं, साइरेगाई सेलसजायणाई उड़ उच्चत्तण, सेया संखककुंददगरयअमयमहियफेणपुंजसंनिगासा सवरयणामया अच्छा जाव पडिरूवा । तेसिं णं थूमाणं उरि अट्टमंगलगा झया छत्ताइच्छत्ता । तेसिं णं थूभाणं चउदिसिं पत्तय २ मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ अट्टजायणाई आयामविक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तेसिं गं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ थूभाभिमुहीओ सन्निक्खित्ताओ चिटुंति। तं जहा-उसभा १, वद्धमाणा २, चंदाणणा ३, वारिसेणा ४। तेसिं णं थूभाणं पुरओ पत्तेयं २ मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ सोलसजायणाई आयामविक्खंभेणं, अट्ठजोयणाई बाहल्लेणं सबमणिमईओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरि पत्तय २ चेइयरुक्खे पण्णत्ते । ते णं चेइयरुक्खा अट्टजोयणाई उई उच्चत्तण, अट्ठजोयणाई उव्वेहेणं, दो जोयणाई खंधा अद्धजायणं विक्खंभेणं छजोयणाई विडिमा बहुमझदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाइं अट्ठजायणाई सव्वग्गेणं पण्णत्ता । तेर्सि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्त । तं जहा-चयरामया मूला, रययसुपइट्ठिया सुविडिमा, रिटामयविउला कंदा, वेरुलिया रुइला खंधा, सुजायवरजायरूवपढमगा विसालसाला, नाणामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जंबूण यरत्तमउयसुकुमालपवालसोभिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरहिकुसुमफलभरेणनमियसाला अहियं मणनयणनिव्वुइकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सउ