________________
३२
रायपसेणियसुत्त ।
समणाउसो ! तेसु णं नागदंतएसु बहवे रययामया. सिक्कगा पन्नत्ता । तेसु ण रययामएसु सिकएसु बहवे वेरुलियामईयो धूवघडीओ पन्नत्ता। ताओ गं धूवघडीओ कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघन्तगंधुभ्याभिरामाओ सुगंधवरगंधियाओ गंधवटिभूयाओ ओरालेणं मणुण्णेणं मणहेरणं घाणमणिचुइकरेणं गंधेणं ते पएसे सबओ समंता जाव चिट्ठति । तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस सालभंजियापरिवाडीओ पन्नत्ता। ताओ णं सालभंजियाओ लीलट्टियाओ सुपट्टियाओ सुअलंकियाओ नाणाविहरागवसणाओ नाणामल्लपिणद्धाओ मुट्ठिगिज्झसुमझाओ आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओहराओ रत्तावं. गाओ असियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्टियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विव चक्खुल्लायणलेस्सेहि अन्नमन खिजमाणीओ (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का (विव उज्जोवेमाणाओ) विज्जुघणमरिचिसूरदिप्पंततेयअहियतरसन्निगासाओ सिंगारागारचारुवेसाओ पासादीया दरिसणिजा अभिरूवा पडिरूवा चिट्ठति ।
२९ तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस-जालकडगपरिवाडीओ पन्नत्ता । ते णं जालकडगा सन्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस घंटा परिवाडीओ पन्नत्ता । तासिं गं घंटाणं इमेयारूवे वण्णावासे