SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २८ रायपसेणियसुत्त देवे तेणेव उवागच्छन्ति । २ सूरियाभं देवं करयलपरिग्गहिय सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धाति । २ एवमाणत्तियं पञ्चप्पिणति । २५ तए णं ते सूरियाभे देवें तं दिव्वं देविडिं दिवं देवजुई दिव्वं देवाणुभावं पडिसाहरइ । २ खणेणं जाए एगे, एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ, नमसइ । २ नियगपरिवालसद्धिं संपरिखुडे तामेव दिव्वं जाणविमाणं दुरूहइ । २ जामेव दिसिं पाउम्भुया तामेव दिसि पडिगया । ___ २६ "भंते!” त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसह । २ एवं वयासी-"सूरियाभस्स णं भंते! देवस्स एसा दिवा देविड्डी, दिव्वा देवजुई, दिव्वे देवाणुभावे कहिं गए कहिं अणुपविढे ?”। “गायम ! सरीरं गए सरीरं अणुपविट्टे” । “से केण?ण भंते ! एवं वुश्चइ,-सरीरं गए सरीरं अगुपविठू ?" - "गोयम ! से जहानामए कूडागारसाला सिया दुहओ लित्ता, दुहओ गुत्ता, गुत्तदुवारा निवांया निवायगंभीरा तीसे णं कूडागारसालाए अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठइ । तए णं से जणसमूहे एगे महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एजमाणं पासइ । २ तं कूडागारसाल अंतो अणुपविसित्ता णं चिटुइ । से तेणट्टेणं गायमा ! एवं वुश्चइ-सरीरं अणुपविटे”। २७ , “ कहिं गं भंते ! सूरियाभस्स देवस्स सूरियाभे नाम विमाणे पत्ते ? " ।
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy