SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ 514 भद्रबाहुसंहिता 465 232 239 350 493 318 401 व 280 343 291 295 279 241 राजा परिजनो वापि राजाभिः पूजिताः सर्वे राजा राजसुतश्चौरो राजोपकरणे भग्ने राज्ञां चक्रधराणां च राज्ञा बहुश्रुतेनापि राज्ञो यदि प्रयातस्य राज्ञो राहुःप्रवासे रात्रौ तु सम्प्रवक्ष्यामि रात्रौ दिनं दिने रात्रि राहु केतु-शशी शुक्रो राहुचारं प्रवक्ष्यामि राहुणा गृह्यते चन्द्रो राहुणा संवृतं चन्द्रराहुश्च चन्द्रश्च तथव रुग्राक्षसांशेष्वथ रुद्राक्षी विकृता काली रुद्रे च वरुणे कश्चिद रुधिराभिषिक्तां कृत्वा रुधिरोदकवर्णानि रूक्षाः खण्डाश्च वामाश्च रूक्षा वाताश्च प्रकुर्वन्ति रूक्षा विवर्णा विकृता रूपी तरुणः पुरुषो रूप्यपारावताभश्च रेवती-पुष्ययोः सोम: रेवती लोहताय स्याद् रोगं शस्य विनाशं च रोगार्ता इव हेषन्ते रोचनाकुंकुमैर्लाक्षारोहिणी च ग्रहो हन्यात् रोहिणी शकटं शुक्रो रोहिणी स्यात् परिक्रम्य रोहिण्यां तु यदा घोषो 184 2 ललाटे तिलकं यस्य 443 लिखेत् सोम : शृगेण लिखेद् रश्मिभिर्भूयो 333 लिप्ते मषी कर्दमगो175 लुप्यन्ते च क्रिया सर्वा 195 लोहितो लोहितं हन्यात् 358 44 467 वंगा उत्कल-चाण्डालाः 412 वकं कृत्वा यदा भौमो 349 वक्रं याते द्वादशाह 238 वक्राण्युक्तानि सर्वाणि 97 वत्सा विदेह-जिह्माश्च 358 वधः सेनापतेश्चापि 493 वराहयुक्ता या नारी 440 वर्णं गतिं च संस्थानं 234 वर्णानां संकरो विन्द्यात् 443 वर्द्धमानध्वजाकाराः वर्धन्ते चापि शीर्यन्ते वर्ष भयं तथा क्षेमं 97 वर्षद्वयं तु हस्तका 233 वर्षयुग्मेन जंघायां 470 वल्मीकस्याशु जनने 45 वल्लीगुल्मसमो वृक्षो 390 वशीकृतेषु मध्येषु 457 वसु कुर्यादतिस्थूलो 366 वसुधा वारि वा यस्य 248 वस्त्रस्य कोणे निवसन्ति 490 वहिरंगाश्च जायन्ते 403 वह्निचन्द्रौ न पश्येच्च 278 वाजिवारणयानां 340 वाटधानाः कुनाटाश्च 251 वाणभिन्नमिवालीढं 436 317 404 26 77 230 104 471 474 231 440 204 332 192 492 183 485 232 267 466
SR No.023114
Book TitleBhadrabahu Samhita
Original Sutra AuthorN/A
AuthorNemichandra Jyotishacharya
PublisherBharatiya Gyanpith
Publication Year1991
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy