________________
परिशिष्ट
[४७७]
-
श्लोक विवृद्धिं कम्पस्य प्रथयति विस्तारी स्तनभारः विहायैतन् मानव्यसनं वेलातटे प्रसूयेथाः व्यत्यस्तपादकमलं व्यपोहितुं लोचनतो व्यर्थं यत्र कपीन्द्र व्यावृत्तिक्रमणोद्यमे शक्त्या वक्षसि मग्नया शमप्रधानेषु तपोधनेषु शय्या पुष्पमयी पराग शरकाण्डपाण्डुगण्ड० शिरसा प्रथम गृहीतां शिला कम्पं धत्ते० शिष्यतां निधुवनो० शुद्धान्तस्य निवारितः शैलात्मजापि पितुः श्रियो मानग्लाने० श्रीरेषा पाणिरप्यस्याः श्रीसिंहक्षितिनायकस्य श्रीसिंहभूपप्रति० श्रीहषों निपुणः कविः श्रुतिशिखरनिषद्या० श्रुत्वा दुःशश्रवमद्भुतं च श्रुत्वा नि:साणराणं स कदाचिदवेक्षित स कीचकनिषूदनः सखि मे नियतिहतायाः सखे कोऽयं रौद्रः सख्या कृतानुज्ञमुपेत्य
स्रोत
पृष्ठ रत्नावली, ४.१३
१४५ अवलोक में उद्धत, ९३
२६३
१९९ पद्मावती
३९४ किरातार्जुनीय, ८.१९ ८ ३,२१० रामानन्दे, उत्तररामचरिते ३.४५ ३८२
३३
२१९ अभिज्ञानशाकुन्तल, २.७
३७५
१६५ मालविकाग्निमित्र, ३.८
१३३ मालविकाग्निमित्र, १.३
४०६
२२० कुमारसंभव, ८.१७
२०१ कुमारसंभव, ३.७५
२४८ -
११६ रत्नावली, २.१७
३७९ चन्द्रकारचन्द्रिका
२८३
२०१ रत्नावली, १.६
४०४
سه
ہ
अनर्घराघव, ४.८
تم
२३२
२४
रघुवंश, ८.३२ वेणीसंहार, ६.१८ शिङ्गभूपाल का वीरभद्रविजृम्भणे
१६२
२०६ ४०९ १२७