________________
परिशिष्ट
[४७३]
स्रोत
पृष्ठ
२८
१२८
२९२
कुमारसम्भव, ३.३६ शिशुपालवध, ६.२०
९४
श्लोक मज्झण्णे जणसुण्णे मञ्चेषु पञ्चेषु समाकुलानां मधुः द्विरेफः कुसुमैक० मधुरया मधुबोधित० मधुव्रतानां मद० मनस्विनीनां मनसोऽपि मन्दाकिनी सैकत० मन्ये प्रियाहृतमनाः मन्वादयो महीपाला: मम कण्ठगता मया मर्ध्नि प्रहे मयेन निर्मितां लङ्काम्
६८
८२
२१४ ४४६ ३८८ ३२९
कुमारसम्भव, १.२९ मालविकाग्निमित्र, ३.२३ आनन्दकोशप्रहसन रत्नावली ३.१६ बालरामायण, ६.११ सरस्वतीकण्ठाभरण, ५.३९४ में उद्धृत अभिज्ञानशाकुन्तल, ५.२३ काव्यादर्श, २.२१३ में उद्धृत कुमारसम्भव, ५.१२ सुभाषितरत्नकोश
मय्येव विस्मरणं मल्लिकाभारभारिण्यः महार्हशय्यापरिवर्तन० मा गर्वमुद्वह कपोल० माधवो मधुरमाधवी० मानमस्या निराकर्तुम् मानुषीषु कथं वा स्यात् मा भूच्चिन्ता तवेयं मामाहुः पृथिवीभुजां मायाचुचुरथेन्द्रजित् मार्तण्डैककुलप्रकाण्ड मासि मघौ चन्द्रातप मुखं तु चन्द्रप्रतिम मुश्च कोपमनिमित्त मुहुरिति वनविभ्रम० मुहुरुपहसिताम्
२२६ - ४९
६२ १८८.
६८ २६४ ३७७ ४१३ ३८४
काव्यादर्श, २.२९० अभिज्ञानशाकुन्तल, १.२२ वीरभद्रविजृम्भण विक्रमोर्वशीय, ४.४७
- बालरामायण, ७.३ शिङ्गभूपाल
४२२
५०
८८
कुमारसम्भव, ८.५१ शिशुपालवध, ७.६८ शिशुपालवध, ७.५५
२६० १६९ २६३