SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ उदाहृतश्लोकानुक्रमणिका श्लोक स्रोत चमत्कार चन्द्रिका कर्पूरमञ्जरी १.२ सुभाषितावली,श्लोक १९८२ अमरुशतके, ५ गाथासप्तशती, ४.६० पृष्ठ २८३ २७४ १७८ २५९ ६० २९२,२९४ १८६ १४६ १४६ २५३ १०५ २६९ ९३ अंह शेषैरिव परिवृत्तः अकलिअपरिरंभविब्भाई अङ्क केऽपि शशङ्किरे अगुल्याग्रनखेन अङ्गेषु स्फटिकादर्श अज्जं मोहणसुत्तं अज्ञातपूर्वां द्विजतामवज्ञाम् अतनुकुचभरानतेन अतिप्रयत्नेन रतान्त० अत्राभूदनपोतसिंह अथ भूतानि कर्णन अथ मदनवधू० अथ यन्तारमादिश्य अथ विश्वात्मने गौरी अथ सा पुनरेव विह्वला अथ स्वास्थाय देवाय अथो महेन्द्र गिरि अथोर्मिमालोन्मद० अद्य कर्तुमशक्यं चेत् अद्यापि तन्मनसि अद्वैतं सुखदुःखयोः अनन्यसाधारण एषः अनारतं तेन पदेषु अनिर्मिनो गभीरत्वात् शिशुपालवध, ७.६६ किरातार्जुनीय, १५.१ कुमारसंभव, ४.४६ रघुवंश, १.५४ कुमारसम्भव, ६.१ कुमारसम्भव, ४.४ महावीरचरित, १.१ ७५ २२९ ३९७ २१८ ४४१ रघुवंश, १६.५४ आनन्दकोशप्रहसन चौरपञ्चाशिका, ११ उत्तररामचरित, १.३८ शिङ्गभूपालका किरातार्जुनीय, १.१५ उत्तररामचरित, ३.१ ८१ २१६ २६२ १६ १७४
SR No.023110
Book TitleRasarnavsudhakar
Original Sutra AuthorN/A
AuthorJamuna Pathak
PublisherChaukhambha Sanskrit Series
Publication Year2004
Total Pages534
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy