________________
[3२०] च्छइ २ अणुजाणेसि भंतेत्तिकट्ट खीरोयसागरं साहरइ, तओ णं समणे जाव लोयंकरित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिज्जं पावकम्मंतिकट्ट सामाइयं चरित्र पडिवजइ२ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइदिव्यो मणुस्सघोसो तुरियनिनाओ.य सक्कवयणेणं। खिप्पामेव निलुक्को जाहे पडिवजइ चरितं ॥ १॥ पडिवजित्तुं चरितं अहोनिसं सव्वपाणभूयहियं । साहट्ट लोमपुलया सव्वे देवा निसामिति ॥ २॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरितं पडिवनस्स मणपजवनाणे नामं नाणे समुप्पन्ने अडाइज्जेहिं दीवेटिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पजत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तनाई सयणसंबंधिवग्गं पडिविसजेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजंति, तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिआसइस्सामि, तओ णं स० भ० महावीरे इमें एयारूवं अभिग्गहं अभिगिण्हित्ता वोसिट्ठचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगामं समणुपत्ते, तओ णं स० भ० म० वोसिट्ठचत्तदेहे अणुत्तरेणं आलएणंअणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणंसुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं