________________
[ २२९] चउण्हं पडिमाणं जहा पिंडेसणाए ॥ सिया णं एताए एसणाए एसमाणं परो वइजा-आउसंतो समणा! इजाहि तुम मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्घोस सुच्चा नि: से पुवामेव आलोइजा-आउसोत्ति वा! २ नो खलु मे कप्पइ एयप्पगारं संगारं पडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से णेवं वयं परो वइन्जा-आउ० स० ! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो, से पुव्वामेव आलोइजा-आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंतं परो णेया वइजाआउसोत्ति वा भइणित्ति वा! आहरेय वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयठाए पाणाई ४ समा रंभ समुद्दिस्स जाव चेइस्सामो, एयप्पगारं निग्घोसं सुच्चा निसम्म तहगारं वत्थं अफासुअं जाव नो पडिगाहिजा ॥ सिआ णं परो नेता वइजा-आउसोत्ति ! वा २ आहर एयं वत्थं सिणाणे वा ४ आषंसित्ता वा प० समणस्स णं दाहामो एयप्पगारं निग्धोसं सुच्चा नि० से पुवामेव आउ० भ० ! मा एयं तुमं वत्थं सिणाणेण वा जाव पसाहि वा, अभि० एमेव दलयाहि, से सेवं वयंतस्स परोसिणाणेण वा पधंसित्ता दलइजा, तहप्प० वत्थं अफा० नो प० ॥ से णं परो नेता वइन्जा-भ० ! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोलेत्ता वा समणस्स णं दाहामो०, एय. निग्धोसं तहेव नवरं मा एयं तुम वत्थं सीओदग० उसि०