________________
. [२२२] બનાવ્યું હોય, તે જ્યાં સુધી બીજા માણસને ન આપે, ત્યાંસુધી ન કરે, પણ બીજાને આપ્યા પછી તે કપે. ____ से भिक्खू वा २ से जाई पुण वत्थाई जाणिज्जा विरूव रूवाइं महद्धणमुल्लाई, तं-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नुन्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह० वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगाहिजा ॥ से भि० आइण्णपाउरणाणि वत्थाणि जाणिजा, तं०-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्गाणि वा विवग्याणि वा [ विगाणि वा] आभरणाणि वा आभरणवि चित्ताणि वा, अन्नयराणि तह० आईणपाउरणाणि वत्थाणि लाभे संते नो० ॥ (सू० १४५) .. ते साधु qजी महा धन भूयना (भती) वस्त्र જાણે, તે તે મળતાં હોય તે પણ લે નહિ, આ જિન” તે ઉંદર વિગેરેનાં ચામડાં અથવા વાળમાં બનેલાં (ધુંસા કહેવાય છે તે) તથા સ્લણ તેમાં જુદી જુદી જાતનાં રંગિત ચિત્ર मनाया राय, ४८या-(ध ४२) वसो डाय, 'माચાણિ” કેઈ ઠંડા દેશમાં બકરાંના વાળ ઘણા કિંમતી હોય