________________
(१३२) આ બધું પૂર્વે અંધારારૂપ, અજાણ્ય, લક્ષણ રહિત વિચારાય નહીં તેવું, ન જણાય તેવું, બધી રીતે સૂતેલા. रे तु. तस्मिन्नेकार्णवीभूते, नष्टस्थावरजंगमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ २॥
તે એક સમુદ્રરૂપ બનેલું સ્થાવર જંગમ તથા દેવતા મનુષ્યને નાશ હવે તેમ નાગ તથા રાક્ષસને પણ નાશ
तो (त्यारे तु ते छ) . केवलं गहरीभूते, महाभूत विवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ तस्य तत्र शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्या.
णाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥६॥ कद्रः सरीसृपाणां सुलसामात तु नागजातीनामू। सुरभिचतुष्पदानामिला पुनः सर्व बीजानाम् ।