________________
(3०१) વિષય કહેવાને) ઉદેશે પૂરે થયે, તે મોક્ષની પ્રાપ્તિમાં તપની વક્તવ્યતા છેડામાં બતાવી પંચમ અધ્યયન પૂરું यु (
टीना : १११५ थया) पठ तु पठ तु भव्यो जन्म मारा दिहत जिन कथित सुबोध गुप्फितं यद्गणेशैः मुनिवर शिव बीजं दर्शनं ज्ञान चारौ प्रभवति हृदि यस्मात् श्रेय आचार सूत्रं ॥१॥ जीयाच्चिरं मुनिवरो खलु मोहनोयत् पन्यास हर्ष मुनिपो ममतारकौदौ देवाधि देव निरतो मुनिदेव साधुः सर्वे चबोध विमला यतयो जयंतु ॥२॥
धन्यं सूर्यपुरं जिनेद्र भवनै धर्मेण य द्दीपितं पूज्यैः साधु गणै रलंकृत महोश्राद्धाः सदा धार्मिकाः दीक्षा तीर्थ पतें मयाऽत्र रुचिरा पर्याय मुख्या दृता शांति यंत्र समाधि सारव्यजनका चित्ते स्थिता सर्वदा ॥३॥