________________
(१३८) : आवंति केयावंती लोयसि समणाय माहणाय पुढो विवायं वयंति, से दिटुं चणे सुयंचणे मयं चणे. विण्णायं च णे उडं अहं तिरियं दिसासु मवओ सुपडि लेहियं चणे-सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अजावेयव्वा परिया यव्वा परिघेतव्या उद्देवयव्वा, इत्थवि जाणह, नत्थित्थ दोसो, अणारि य चयण मेयं, तत्थ जे आरिया ते एवं पयासी, से दुद्दिष्टं चमे दुस्प्लु च भे दुम्मयं च भे दुबिण्णायं च भे उड़े अहं तिरियं दिसासु सव्वओ दुप्पडिलेहिथं च भे, ज णं तुभे एवं आइक्कह एवं भासह एवं परुनेह, एवं पण्णवेह सव्वेपाणा ४ हंतव्या ५ इत्यवि जाणइ नत्थित्थ दोमो अणारिय वयणमेयं, वयं पुण एक माइक्खामो एवं भासामो एवं परुवेमो एवं पण्णवेमो-सव्वे. पाणा४ नहंतव्वा १ न अन्जावेयवानपरिधित्तव्वा ३न परियावयव्वा ४ न उद्दवेयया ५ इत्थवि जाणह नत्थित्य दोसो आयरिय वयणमयं पुत्वं निकाय समयं पत्तयं पत्तेयं पुच्छिस्सामि, भो पवाइया कि भे सायं दुक्खं असायं? समिया पडि