________________
१४ ]
मुणिवीरसेहरविजयविरइअ-
[गाथा ६६ तः
विमुत्तिपहदंसी जो ज्ञओ व मासी, सामंतमहसूरीसपट्टधामे। स खतत्तंगेऽद्द वुड्डदेवसूरी, जयउ परिठविअकोरंटगवीरच्चो ॥६६॥
(नत्तगई) तह सिरिजज्जगसूरी, वीरपइटुं कुणीअ सच्चउरे । णाहडकजिणभवणे, वीरा खह यीइ६७०मिअवासे ॥९॥
(पच्छाज्जा) जगम्मि अण्णाणतमस्स णासगो, संसोसगो दुण्णयकद्दमाण जो । भवज्जरासीअ पयोहगो गुरू, पज्जोयणोऽग्घीअ स देवपट्टखे ॥१८॥
____ (संखणिही सुगंदिणी या) अजं तं माणदेवं, गुणगणणिलयं, पासिऊणं वरी; णेच्छंती पट्टकण्णा, इयरपइवरं, सूरिपज्जोयणस । अंसुप्पिं बंमिलच्छी, पयविहिसमये, विक्ख से भाविभंसो; एवं खिण्णं गुरु जो, कलिअ छ विगई भत्तभिक्खं चयो ॥१६॥
(सद्धरा) दट जं पउमाइसेविअपयं, सक्खं थिजुत्तो अयं; एवं कोऽवि विमूढसंकिअमणो, ताहिं गरो सिक्ग्विओ । गड्डूलक्खपुरथिओ वि सरये, वारीअ संतित्थवा; जो सागंभरिपट्टणुत्थमरयं, तत्थुल्लसद्धत्थणा ॥१०॥
(सद्लविक्कीडिअं) तेवीसमो जुगवरो, स वायणायरिअरेवतीभित्तो । वीराऽहऽस्स जणी जिण कमलअवस्थाऽलिपय६३६ संखे ॥१०१।।
(पच्छापुठिवगा मुहचवलाज्जा) गेहीअ स दिक्खं गो-कसायमहजागवडरकोण (६५९) मिए । जुगपवरो खगिहरसे (६८९), खमिओ णगलोगपालणये (७४८) ॥१०२॥
(पच्छाज्जा)