________________
(२१) आधाकर्मादयश्चामी दोषा इत्थं भवन्ति भौः। . तच्छुद्धमेव नः सर्व प्रदेयं सर्वदैव हि ॥ १६५ ॥ न चात्रार्थे वयं भूयो भणिष्यामः किमप्यहो। स्वबुद्धया स्वत एवोचैर्यतध्वं स्वामितुष्टये ॥ १६६ ॥ इत्यादिभिर्वचोभिस्ते तथा तैर्वासिता दृढम् । कालेन जज्ञिरेऽनार्या अप्यार्येभ्यो यथाधिकाः ॥ १६७ ॥ अन्येाश्च ततोराज्ञा सूरयो भणिता यथा। साधवोऽन्ध्रादिदेशेषु किं न वो विहरन्त्यमी ॥ १६८ ॥ सूरिराह न ते साधु-समाचारं विजानते। राज्ञोचे दृश्यतां तावत् कीदृशी तत् प्रतिक्रिया ॥१६९॥ ततोराजोपरोधेन सूरिभिः केऽपि साधवः प्रेषितास्तेषु ते पूर्व वासनावासितत्त्वतः ॥ १७०॥ . साधूनामनपानादि सर्वमेव यथोचितम् । नीत्या संपादयन्तिस्म दर्शयन्तोऽतिसंभ्रमम् ॥ १७१ ॥ सूरीणामन्तिकेऽन्येद्युः साधवः समुपागताः । उक्तवन्तो यथानार्या नाममात्रेण केवलम् ॥ १७२ ॥ वखानपानदानादि-व्यवहारेण ते पुनः । आर्येभ्योऽभ्यधिका एव प्रतिभान्ति सदैव नः ॥ १७३ ॥ तस्मात् सम्प्रतिराजेनाऽ नार्यदेशा अपि प्रभो। विहारयोग्यतां याताः सर्वतोऽपि तपस्विनाम् ॥ १७४ ॥