________________
06-२०
કારાંત અને 8 કારાંત પુલિંગ તથા નપુંસકલિંગ નામો
પંચમીથી સંબોધન વિભક્તિ
गुरु - पुं. १२
गुरोः
गुर्वोः
પંચમી ષષ્ઠી સપ્તમી સંબોધન
બહુવચન गुरुभ्यः गुरूणाम् गुरुषु गुरवः
गुरौ
એકવચન દ્વિવચન
गुरुभ्याम् गुरोः
गुर्वोः गुरो
गुरू मधु - न. ५ मेवयन . દ્વિવચન मधुनः मधुभ्याम् . मधुनः
मधुनोः मधुनि
मधुनोः मधो, मधु मधुनी
ऋत . - प्रत्यय
પંચમી ષષ્ઠી સપ્તમી સંબોધન
બહુવચન मधुभ्यः मधूनाम् मधुषु मधूनि
०
भ्याम्
भ्यस्
પંચમી ષષ્ઠી સપ્તમી
०
नाम्
ओस्
ओस् नेतृ - पुं. नाय
नेतृभ्याम् नेत्रोः
a
પંચમી ષષ્ઠી
नेतुः
नेतृभ्यः नेतृणाम् नेतृषु
नेतरि
नेत्रोः
સપ્તમી સંબોધન
नेतर्
नेतारः
नेतारौ कर्त - न. कर्तृणः - कर्तृभ्याम् कर्तृणः कर्तृणोः
પંચમી ષષ્ઠી
कर्तृभ्यः कर्तृणाम्
હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકાશ ૮૧
ઉછા પાઠ - ૨૦ )