________________
|46-उ२
સુભાષિત સંદોહ નોંધ:- કેટલાક ધાતુ તથા નામ આ પુસ્તકમાં આપેલ નથી એવાઓનો પણ ઉપયોગ આ
સુભાષિત સંદોહમાં થયેલ છે. તે નીચે પ્રમાણે છે १. हन् ।. २, ५२स्मै. ४९j- तार वत. स. तु. ५. मे.. २. एक सर्वनाम छ, तेना सर्व ठेव। ३५ थाय छे. ." उ. कृ. ८ सामने. उतरवत.. . प्र. मे.. ४. नौ शन। ३५, संबिना नियमो प्रमा) 46 २५ने भयाणे सापेसा सामान्य
પ્રત્યય લગાડવાથી થાય છે. ५. सखा श०६न। ३५ मनियमित रीत थायछ. .
विद्वत्त्वं नृपत्वं च नैव तुल्य कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ एकेनापि सुवृक्षण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे। राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ कुलीनैः सह संपर्कः पण्डितैः सह मित्रताम् । . ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ૯ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા દશ ૧૪૯
પાઠ -૩૧ છે