________________
-
||
સરસ્વતી સ્તુતિ
ऊँ ही श्री जो समरइ पासनाहं तु । ॐ ह्री श्री हूँ ह्रौं गाँ गी ग सः तं तह सिज्जइ खिप्पइ य
नाह सरह भगवंतं ॐ ह्री श्री की माँ गाँ यूँ क्ली ल्को कलि कुडदड
स्वामिने नमः स्वाहा। ૧ આ મંત્ર ૧૦૮ વાર ગણી પાણીને મંત્રો છાંટવામાં આવે તે સર્વ ઉપદ્રવ નાશ પામે તેમજ તાવ વિગેરે સર્વ વ્યાધિ નાશ પામે છે. આ મંત્ર સિદ્ધ કરેલ છે. ॥ सरस्वती स्तुति श्लोक (वसन्ततिलकावृत्तम्) यस्याः प्रसादपरिवर्धितशुद्धबोधाः,
पारं व्रजन्ति सुधयः श्रुततोयराशेः। सानुग्रहा मम समीहितसिद्धयेऽस्तु,
- सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥१॥ ॥ ॐ ह्री श्री साँ क्ली वद वद वाग्ववादिनि ही सरस्वत्यै नमः॥
॥ॐ ही सरस्वति वद वद वाग्वादिनि तुभ्यं नमः ॥