SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ ખી श्री आत्मरक्षाकरं वज्रपञ्जराख्यं महास्तोत्रम् [શ્રી નમસ્કાર મહામંત્રના વિધિપૂર્વક જાપ કરનાર મહાનુભાવ પુણ્યાત્માએ, જાપના પ્રારભમાં આ સ્તુત્ર વડે મુદ્રાઓ સહિત સ્વશરીરની રક્ષા કરવી. મુદ્રાએ ગુરુગમથી શીખી લેવી. આત્મરક્ષાપૂર્ણાંક જાપ કરવાથી અનેક ફાયદાઓ थाय छे. ] ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अङ्गरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पंचनमुक्का, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावपणासणी, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखा तिका ॥ ५ ॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं । वोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥
SR No.022974
Book TitleParmeshthi Namaskar Ane Sadhna
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherNamaskar Mahamantra Aradhak Mandal
Publication Year1975
Total Pages270
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy