SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वयम् પ્રકરણ ૪ થું સર્વનામ ૧૩૧ સર્વનામના જુદા જુદા પ્રકારે છેઃ પુરુષવાચક, દર્શક, સાપેક્ષ, પ્રશ્નાર્થ, અનિશ્ચિત, અન્ય વાચક, સ્વવાચક અને સંબંધી. 42.491215 Hench ( Personal Pronoun ) १३२ अस्मद , युष्मद् भने भवत् से पुरुषवाय सर्वनाम छे. अस्मद् अने युष्मद ५०, स्त्री अने न० म त्रणे सिंगोमां समान ३५॥ छे. अस्मद् मे.व. वि . म.व. अहम् आवाम् माम-मा आवाम्-नौ अस्मान्-नः मया आवाभ्याम् अस्माभिः मह्यम्-मे आवाभ्याम्-नो. अस्मभ्यम्-नः आवाभ्याम् अस्मत् मम-मे आवयोः-नौ अस्माकम्-नः आवयोः अस्मासु युष्मद् मे.व. वि . युवाम् यूयम् त्वाम्-त्वा युवाम्-वाम् युष्मान्-वः . त्वया युवाभ्याम् युष्माभिः तुभ्यम्-ते युवाभ्याम्-वाम् युष्मभ्यम्-वः त्वत् युवाभ्याम् युष्मत् तव-ते युवयोः-वाम् युष्माकम्-वः त्वयि युवयोः अस्मद अने युष्मदना संयोधन विमस्तिनां ३यो यता नयी. १७३ भवत्नां ३५ भगवत् प्रभारे ४२वां. मत्. मयि म.व. त्वम् यमा
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy