________________
.
७७
वि .
प्र.
शशी
"
इन् प्रत्ययान्त नामशाह। १२४ शशिन् , पक्षिन् , करिन् , हस्तिन् कोरे इन् प्रत्ययान्त श०d છે. તેમનાં પુલિંગનાં રૂપ નીચે પ્રમાણે થાય છે.
शशिन्. ( Yविंग) मे..
म.व. शशिनो
शशिनः शशिनम् शशिना शशिभ्याम् शशिभिः शशिने
शशिभ्यः शशिनः शशिनोः
शशिनाम् स. शशिनि
शशिषु सं. शशिन्
शशिनौ शशिनः १२५ पथिन् (२२ता), मथिन , (सोपाना 3, रवैय।) मने ऋभुक्षिन्
(ઈનું નામ)નાં રૂપ અનિયમિત છે. તેમનાં પ્રશ્ચમનાં પાંચ રૂપે અનિયમિત છે. હિ બ.વ.થી સ્વર પ્રત્યય પહેલાં રજૂ ઊડી જાય છે.
पथिन् (विंग) वि. स.व. दिव.
म.. प्र. सने सं. पन्थाः पन्थानो
पथः पथिभ्याम्
पथिभिः पथिभ्यः
"
पन्थानः
पन्थानम् पथा पथे
पथोः
पथाम् पथिषु