________________
&
७५ दीर्घाहन् (५ ).... मे.व. वि.
म.व. दीर्घाहाः दीर्घाहाणो दीर्घाहाणः दीर्घाहाणम् दीर्घाला दीर्घाहोभ्याम् दीर्घाहोभिः दीर्घाखू
दीर्घाहोभ्यः दीर्घाह्नः
दीर्घालोः दीर्घालाम् । दीर्घाह्नि-हणि दीर्घाहः दीर्घाहाणी -
दीर्घाहाणः अहन् (नपुंसलिंग ) दिवस मे.व. वि .
4.4. अहः अहनी-अह्नी अहानि
दीर्घाहसु
अह्न
अह्ना अहोभ्याम्
अहोभिः
अहोभ्यः अह्नः अह्नोः
अह्नाम् स. अहनि-अहि
सं. अहः अहनी-अह्री अहानि ૧૨૩ ૩૫ર્વનનાં રૂપે પ્રત્ર અને સં. એકવચન સિવાય તમામ સ્થળે अर्वत् रवां थाय छे. मे.व. हिव.
म.व. अर्वा
अर्वन्तौ अर्वन्तः अर्वन्तम्
अर्वतः अर्वता .. अर्वद्भ्याम् अर्वद्भिः वगेरे
É ide *****& idi
अहस्सु