SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ & ७५ दीर्घाहन् (५ ).... मे.व. वि. म.व. दीर्घाहाः दीर्घाहाणो दीर्घाहाणः दीर्घाहाणम् दीर्घाला दीर्घाहोभ्याम् दीर्घाहोभिः दीर्घाखू दीर्घाहोभ्यः दीर्घाह्नः दीर्घालोः दीर्घालाम् । दीर्घाह्नि-हणि दीर्घाहः दीर्घाहाणी - दीर्घाहाणः अहन् (नपुंसलिंग ) दिवस मे.व. वि . 4.4. अहः अहनी-अह्नी अहानि दीर्घाहसु अह्न अह्ना अहोभ्याम् अहोभिः अहोभ्यः अह्नः अह्नोः अह्नाम् स. अहनि-अहि सं. अहः अहनी-अह्री अहानि ૧૨૩ ૩૫ર્વનનાં રૂપે પ્રત્ર અને સં. એકવચન સિવાય તમામ સ્થળે अर्वत् रवां थाय छे. मे.व. हिव. म.व. अर्वा अर्वन्तौ अर्वन्तः अर्वन्तम् अर्वतः अर्वता .. अर्वद्भ्याम् अर्वद्भिः वगेरे É ide *****& idi अहस्सु
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy