________________
५८
विश्ववाह्
एं
में
मे.व. हिव.
म.. सने सं. विश्ववाट-ड् विश्ववाहौ विश्ववाहः . विश्ववाहम्
विश्वौहः विश्वौहा विश्ववाड्भ्याम् विश्ववाड्भिः विश्वौहे
विश्ववाड्भ्यः विश्वौहः _ विश्वौहोः
विश्वौहाम् विश्वौहि
विश्ववाट्सु-टत्सु मा प्रमाणे हव्यवाह् , भूवाह , श्वेतवाह् आदि तमाम शहे।
ने छ। वाह् हाय तेना ३५॥ ४२वां. ८८ उपानह (31) सा शहना हुने, स् पडयां त् थाय छ भने
भ् पईयां द् थाय छे. ५० मे.व. ५० दिव. तृ.वि. ५० मे.व. २० म.व. उपानत्-द् उपानही उपानद्भ्याम् उपानहः उपानत्सु अनड्डह् (16)नां ३५॥ नीचे प्रमाणे याय छे. ५० मत ६. દ્વિવચન સુધી નિદ્ શબ્દને અનવદ્ ગણવે, અને બાકી मधे अनडुह सवा.
- अनडुह (पुहिंसा) म ___स.व.
६. अनड्वान् अनड्वाही अनड्वाहः अनडवाहम्
अनडुहः अनडुहा अनडुद्याम् अनडुद्भिः अनडुहे
अनडुभ्यः अनडुहः ।
अनडहोः अनडुहाम् अनडुहि..
. अनड्डत्सु सं.. . अनड्वन् अनड्वाही अनड्वाहा
___
५.व.
"