________________
४८
तेभन शस्तु, नृ भने सव्येष्टृनां ३यो नीये यापेक्षा पितृ
શબ્દ પ્રમાણે કરવાં.
वि.
एं लं चुं टं तं तं नं
24.
वि.
तृ.
4.
स.
सं.
हूं तं
वि.
प्र.
fa.
21.
पं.
खे.व.
पिता
पितरम्
पित्रा
५.
स.
सं.
पित्रे
पितुः
"
पितरि पितर्-पितः
ञ.व.
બાકીના પુ॰ શબ્દોનાં રૂપે ઉપર પ્રમાણે કરવાં, પણ ટ્ટનાં १० अ.व.भां मे ३थे। थाय छे. भड्डे नृणाम्-नृणाम् ।
नृ (पुस्सिंग)
চিটি6ি1চ?
ना
नरम्
ना
त्रे
पितृ ( पुल्लिंग )
द्विव.
पितरौ
नुः
नरि
नर्-नः
""
पितृभ्याम्
""
".
पित्रो:
"
पितरौ
द्विव.
नरौ
"
नृभ्याम्
""
"3
त्रोः
५.व.
पितरः
पितॄन्
पितृभिः
पितृभ्यः
""
नरौ
39
पितॄणाम्
पितृषु
पितरः
५.व.
नरः
नॄन्
नृभिः
नृभ्यः
""
नृणाम्-नृणाम्
नृषु
नरः