________________
७७
वि.
अपने द्वि. लघु
तृ.
थ.
पं.
५.
स.
सं.
वि.
ن نی نی
31.
द्वि.
4.
पं.
५.
स.
सं.
ये.व.
लघुना
लघुने - लघवे
लघुनः -लघोः
"
૪૨
लघु (नपुंसउसिंग )
द्विव.
लघुनी
लघुभ्याम्
भे.१.
धेनुः
धेनुम्
धेन्वा
رد
धेनवे-धेन्वै धेनोः-धेन्वाः
"
""
धेनौ -धेन्वाम्
धेनो
"
"
लघुनोः - लध्वोः
लघुनि-लघौ
लघुषु
लघो-लघु
लघुनी
लघूनि
સ્ત્રીલિંગ = સ્વરાન્ત શબ્દોનાં રૂપા ધેનુ જેવાં થાય છે.
धेनु (स्त्रीलिंग )
""
"
द्विव.
धेनू
धेनुभ्याम्
"
""
धेन्वोः
""
धेनू
प.व.
लघूनि
लघुभिः
लघुभ्यः
""
"
लघूनाम्
प.प.
धेनवः
धेनूः
धेनुभिः
धेनुभ्यः
""
धेनूनाम्
धेनुषु
धेनवः
સાનુ શબ્દ નપુંસકલિંગમાં છે, પણ તેનાં રૂપ કરતી વખતે ॰િ બ.વ.થી સ્નુનાં રૂપ વિકલ્પે લે છે.