SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ " वारीणाम् ११ + वारि (नपुंसलिंग) वि. स.१. दिव. म.4. } वारि वारिणी वारीणि वारिणा वारिभ्याम् वारिभिः न्य. वारिणे वारिभ्यः वारिणः वारिणोः . वारिणि वारिषु सं. वारे-वारि वारिणी ----वारीणि सखि (भित्र), पति अने औडुलोमि मे शम्। पुगिना छे, पर તેમનાં રૂપ નીચે મુજબ અનિયમિત રીતે થાય છે. ___ सखि (विंग) मे.व. दिव... म.व. सखा सखायौ सखायः सखायम् सखीन् सख्या .. सखिभ्याम् सखिभिः सख्ये सखिभ्यः ५. सख्युः सख्योः सखीनाम् सख्यौ सखिषु सखे सखायौ सखायः + ૬ સ્વરાન નલિ.માં સરળતા ખાતર નીચેના પ્રત્યયો યાદ રાખવા. પ્ર. અને દ્વિ એ.વ.માં કંઈ નહિ; પ્ર. અને हि. वि.मां नी अने ०५.व.मा नि; तृ० मे.व.मा ना; २० स.व.मां ने; ५० मे.व. सने १० मे.व.मां नः; ५० दिव. अने स० वि.मां नोः; स० मे.व.मां नि । संन्भी ५० प्रभारी પ્રત્યય લેવા, પણ એ.વ.માં છેલ્લી રને વિકલ્પ ગુણ થાય છે. एं | +
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy