SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 3७७ नाह. अथवा, अथ, अपिच किंच में प्रथम आवे छ, भने यथा-तथा, यावत्-तावत् , यद्-तद् कोरेभानां यथा, यावत् , यद् વાક્યની શરૂઆતમાં આવે છે. પ્રશ્નાર્થ વાકયમાં નિપાત પ્રથમ આવે છે. किमेतत्त्वया कृतं। अपि कुशली ते तातः । कथं न ज्ञायते एतत्त्वया। જો પ્રશ્નાર્થ વાક્યમાં નિપાત ન હોય, તે ક્રિયાપદ પ્રથમ વપરાય છે. जानासि त्वम् ययज्ञदत्तस्य पित्रा यज्ञः कृतः । इव, एव, नु, अपि ॥ शहनी साथे योग धरावत। डाय તેની પછી આવે છે. समुद्रः इव गांभीर्ये सः । त्वमेवागतः । सोऽपि कथं मे तादृशो भवति । કઈ પણ લોકની લીટી ગદ્યમાં લખવી હોય તે નીચેને ક્રમ Muqa. उद्देश्यवर्ध (विशेषण वगेरे ), उद्देश्य, विधेय (माना વધારે-કર્મનાં વિશેષણ, કર્મ, ક્રિયાવિશેષણ, ક્રિયાપદ) એ પ્રમાણે ક્રમ રાખવો. જેમકે (१) निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः _ = स्फुरितोत्तराधरः किमपि पुनर्विवक्षुः अयं बटुः आलि निवार्यताम् (२) परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ___ = सखे परिहासविजल्पितं वचः परमार्थेन न गृह्यताम् (3) रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः ____= प्रजाः निवृत्तयौवनं नवेश्वरं तं रघुमेव अमन्यन्त (४) मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः । कंठा लेषप्रणयिनि जने किं पुनर्दरसंस्थे । = मेघालोके सुखिनः अपि चेतः अन्यथावृत्ति भवति किं पुनः दूरसंस्थे कंठा लेषप्रणयिनि जने ( चेतः अन्यथावृत्ति न भवति ।
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy