________________
3७७
नाह. अथवा, अथ, अपिच किंच में प्रथम आवे छ, भने यथा-तथा, यावत्-तावत् , यद्-तद् कोरेभानां यथा, यावत् , यद् વાક્યની શરૂઆતમાં આવે છે. પ્રશ્નાર્થ વાકયમાં નિપાત પ્રથમ આવે છે. किमेतत्त्वया कृतं। अपि कुशली ते तातः । कथं न ज्ञायते एतत्त्वया। જો પ્રશ્નાર્થ વાક્યમાં નિપાત ન હોય, તે ક્રિયાપદ પ્રથમ વપરાય છે. जानासि त्वम् ययज्ञदत्तस्य पित्रा यज्ञः कृतः । इव, एव, नु, अपि ॥ शहनी साथे योग धरावत। डाय તેની પછી આવે છે. समुद्रः इव गांभीर्ये सः । त्वमेवागतः । सोऽपि कथं मे तादृशो भवति । કઈ પણ લોકની લીટી ગદ્યમાં લખવી હોય તે નીચેને ક્રમ
Muqa. उद्देश्यवर्ध (विशेषण वगेरे ), उद्देश्य, विधेय (माना વધારે-કર્મનાં વિશેષણ, કર્મ, ક્રિયાવિશેષણ, ક્રિયાપદ) એ પ્રમાણે ક્રમ રાખવો. જેમકે (१) निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः _ = स्फुरितोत्तराधरः किमपि पुनर्विवक्षुः अयं बटुः आलि निवार्यताम् (२) परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ___ = सखे परिहासविजल्पितं वचः परमार्थेन न गृह्यताम् (3) रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः ____= प्रजाः निवृत्तयौवनं नवेश्वरं तं रघुमेव अमन्यन्त (४) मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः ।
कंठा लेषप्रणयिनि जने किं पुनर्दरसंस्थे । = मेघालोके सुखिनः अपि चेतः अन्यथावृत्ति भवति
किं पुनः दूरसंस्थे कंठा लेषप्रणयिनि जने ( चेतः अन्यथावृत्ति न भवति ।