SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ૩૫૩ २६ नायेनी मामतामा ५५५ बहुव्रीहि समास भने छ. पूर्व ५६ स डाय त्यारे. सपुत्रः पुत्रेण सह विद्यमानः यः । सकलत्रः कलत्रेण सह विद्यमानः यः । ते ०४ प्रमाणे सकर्मक, सकुटुम्ब, सचेलं (स्नान) टसी वमत सह ५९। साव छ. ६. सहपरिवारः, सहामात्यः, सहपुत्रः । 'समान' शहना अर्थमा ५९] स आवे छे, म सपत्नीकः, सोदरः समानमुदरं यस्य सः (पा. २-२-२८ तेन सहेति तुल्ययोगे.) कर्मव्यतिहार अर्थात् यिानी आवृत्ति वारंवार थाय छ એવું દેખાડવાનું હોય ત્યારે, એવા સમાસ નપુંસકલિંગમાં होय छे.दण्डादण्डि दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं, केशाकेशि केशेषु केशेषु गृहीत्वेदं युद्ध प्रवृत्त। ते प्रमाणे लगूडालगूडि, मुष्टीमुष्टि, हस्ताहस्ति, बाहूबाह वि, मुसलामुसलि. यावा સમાસમાં એક જ પદ જે સાધન તરીકે વપરાય છે તેની આવૃત્તિ થાય છે. જુદાં જુદાં સાધનો હોય તો નહિ; તેટલા भाटे हलामुसलि से माटुं छे. (ग) प्रादिबहुव्रीहिः प्रथम ५६ न्यारे ५सर्ग होय, अने आमुं ५६ विशेष डे।य. निपुणः(पुरुषः)निर्गता घृणा यस्य सः । निस्त्रपा (नारी) निर्गता त्रपा यस्याः सा। विधवा (नारी) विगतो धवो यस्याः सा । ते ॥ प्रमाणे निर्भयः । निर्मर्यादः। प्रपतितानि पर्णानि यस्य सः प्रपर्णी । उद्गाता कन्धरा यस्य सः उत्कंधरः। उद्गाता ग्रीवा यस्य सः उद्ग्रीवः । (ग) नञ्बहुव्रीहि नञ्तत्पुरुष न्यारे विशेष तरी १५२।य त्यारे. अपुत्रः (राजा) न पुत्रो यस्य सः (૫) બે દિશાઓનાં નામ ભેગાં થવાથી બહુબહિ સમાસ બને
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy