SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४३ कारालेखितं, कुंभकारर्धाटतः, नखभिन्नम्, हस्तविदीर्णम् , सूचिविद्धम् ( सूच्या विद्धम् ), मातृरक्षितः मात्रा रक्षितः (पा. २-१-३२ कर्तृकरणे कृताबहुलम् ) (४) पूर्व, सदृश, सम, ऊन, कलह, मिश्र, श्लक्ष्ण सने अवर शम्। ५९ तृतीयाना योगे आवे छे. वर्षेण पूर्वः वर्षपूर्वः, भ्रात्रा सदृशः भ्रातृसदृशः, चन्द्रेण समः चन्द्रसमः, माषेण ऊनं माषोनं, वाचाकलहः वाक्कलहः, शर्करया मिश्रा शर्करामिश्रा वगेरे. (पा. २-१-३१ पूर्वसदृशसमोनार्थ कलहनिपुणमिश्रलक्ष्णैः) (५) मे माघ पार्थवाय શબ્દની સાથે બીજે ખાદ્ય પદાર્થ અગર કેાઈ મસાલાની ચીજનો વાચક શબ્દ આવે ત્યારે તૃ૦ તત્વ હોય છે. गुडेन धानाः गुडधानाः, दना ओदनः दध्योदनः (५. २-१-३४, 3५. अनेन व्यञ्जनं, भक्ष्येण मिश्रीकरणम् ) (૨) પૂર્વપદ ચતુથમાં હોય તે સમાસ ચતુથી તપુરુષ हेवाय छे. (१) अर्थ, बलि, हित, सुख मने रक्षित शम्। य० त०मां आवे छे. अर्थथा रे समास मन छे, ते विशेषण ३५ हाय छे. वणिजे अयं वणिगर्थः, वणिजे इयं वणिग, वणिजे इदं वणिगर्थ, देवेभ्यो बलि: देवबलिः, राज्ञे हितम् राजहितम् , गवे सुखम् गोसुखम् (पा.२-१-38 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) (२) ४ ५९पार्थ અને તે પદાર્થમાંથી બનતી ચીજ, એમ ઉભયતાવાચક શાબ્દો હોય ત્યારે, અર્થાત પ્રકૃતિવાચક શબ્દો અને वितिवाय शम्। हाय त्यारे. घटमृत्तिका घटाय मृत्तिका, अलंकाराय सुवर्णम् अलंकारसुवर्णम् ... प्रतिमायै धातुः प्रतिमाधातुः, घृताय क्षीरं घृतीरम्.
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy