________________
युवति
सुमनस्
रोमन्थ
बाष्प
फेन
उष्मन्
सुख
शब्द
कलह
सुदिन
૩૦૬
युवाय
सुमनायते
रोमन्थायते
बाष्पायते
फेनाय
उष्मायते
सुखायते
शब्दायते
कलहायते
सुदिनायते
(४) इ प्रत्यय ( णिङ् भने णिच् ) लगाडीने - परस्मै यह खाने
આત્મનેપદમાં.
लवण लवणयति भेभो लवणयति अन्नम् अन्नमां
મીઠું ભેગું કરે છે.
वस्र
वस्त्रयति
ते ४ प्रमाणे उपवीणयति
उपश्लोकयति