SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ર૭૫ ४१२ पा २क्षा १२ मां ल, अय् पडेसां भुय छे. पा पालयति ४१३ वे — ५g 'भा ज २।५ . वेजयति ४१४ जभ, रघ, रध् भने लम्भां पथ्ये मनुनासि । पडे छे. जम्भयति-ते लभ-लम्भयते ४१५ गुप् , विच्छ, धूप् , पण, पन् भने ऋतूनां प्रे२४मा भने ३५॥ थाय छे. गोपायति-ते । पणायति-ते गोपाययति-ते । पणाययति-ते ४१६ दरिद्रानुं दरिद्रयति ३५ थाय छ, अर्थात् धातुनी मा डी गय छे. ૪૧૭ નીચે જણાવેલા ધાતુઓનાં રૂપે અનિયમિત રીતે થાય છે. વિદ્યાર્થીઓએ તે યાદ રાખવાં. चापयति चाययति-ते चपयति चययति-ते गमयति ५९५ अधिगमयति 'संभारावे छ,' अने 'अध्यापयति' सन्यास ४२११४ावे छे. गृहयति लालयति-लापयति घातयति ली। लीनयति-लापयति विस्माययति मृज् मानयति विस्मापयति भ्रस्ज भर्जयति-ते भ्रज्जयति-ते जार जागरयति वापयति- वाजयति धू धूनयति वापयति- वाययति गुड् गृहयति
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy