SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ह कृ ૩૮૮ અહીં નાં રૂપે નીચે પ્રમાણે છે. પરસ્ત્રપદ द्वित्र. अका अकार्ष्टम् काम् यु. લો રજો ૩જો पु. ૧લો જો ૩જો આત્મનેપદ द्विव. अकृष्वहि अकृषाथाम् अकृषाताम् તે જ પ્રમાણે બીજા ધાતુએનાં રૂપ કરવાં. उन्ले पु. भे.व. (241) 2795 अपाक्षेत् अक्षौप्सत् (मा.) अक्षिप्त अधोष्ट अवर्स्ट अस्ती अमात् अस्प अस्प्राक्षीत् अवात्सीत ૨૬૬ उन्ने यु. (खा.) अहृत पच् (५.) क्षिप এ এ स्तृ मृज् स्पृश् वसू वहू (५.) (मा.) (२.) अकृत वगेरे गाह् क्षम् (मा.) थे.व. अकार्षम् अकार्षीः अकार्षीत् भे.. अकृषि अकृथाः अकृत अवाक्षीत अवोढ अगाढ अक्षस्त ५.व. अका अ अकार्षुः ५.व. कृष् अकृध्वम् अकृषत द्विव. 14.9. अवात्सुः अवात्ताम् अवोढाम् अवाक्षुः अवाक्षाताम् भवाक्षत अघाक्षाताम् अघाक्षत अक्षसाताम् अक्षंसत
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy