SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ३७८ અને સ્વપ્ને સંપ્રસારણને से छे. સંપ્રસારણ स्वप् श्वि > બનાવતા નથી. જેમકે अशिश्वयत् > ३७८ शास्, काश, क्रीड्, खेल, नाथ्, बाध्, याच्, राधू, राज् लोच्, वेप् श्लाघ्, सेव्, सेक् वगेरे; तेभना उपान्त्यने ह्रस्व शास क्रीड भास् भाष् दीप् जीव् पीड् कण् खेल ३८० भ्राज्, भास्, भाष्, दीपू, स्मृ दृ ૨૬૩ जीव् पीड्, कण, भण, ह्वे मने , છુટ્ વગેરે ધાતુઓ તેમના ઉપાજ્યને વિકલ્પે હસ્વ બનાવે છે. भ्राज् अबिभ्रजत् अबभ्राजत् अबीभसत् अबभासत् अबीभषत् अबभाषत् अदीदिपत अदिदीपत् अजीजिवत् अपीपिड अचीकणत् अजूह - असस्मरत् अददरत् = नियम लागे छे. श्वि विउल्ये असूषुपत् अश्शवत् - - अशशासत् अचिक्रीडत् अचिखेलत् ३८१ स्मृ, दृ, स्वर्, स्तृ, स्पशू, प्रथ् भने म्रद् धातुयाना द्विरुस्तना अनी इ थती नथी. वेष्ट् अने चेष्ट्ना इने। अ विउये थाय छे. अजिजीवत् अपिपीडत् अचकाणत् अजुहावत् वेष्ट् चेष्ट् अविवेष्टत्-अववेष्टत् 'अचिचेष्टत् - अचचेष्टत्
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy