________________
३७८
અને સ્વપ્ને સંપ્રસારણને से छे.
સંપ્રસારણ
स्वप्
श्वि
>
બનાવતા નથી.
જેમકે
अशिश्वयत्
>
३७८ शास्, काश, क्रीड्, खेल, नाथ्, बाध्, याच्, राधू, राज् लोच्, वेप् श्लाघ्, सेव्, सेक् वगेरे; तेभना उपान्त्यने ह्रस्व
शास
क्रीड
भास्
भाष्
दीप्
जीव्
पीड्
कण्
खेल
३८० भ्राज्, भास्, भाष्, दीपू,
स्मृ
दृ
૨૬૩
जीव् पीड्, कण, भण, ह्वे मने
,
છુટ્ વગેરે ધાતુઓ તેમના ઉપાજ્યને વિકલ્પે હસ્વ બનાવે છે.
भ्राज् अबिभ्रजत्
अबभ्राजत्
अबीभसत्
अबभासत्
अबीभषत्
अबभाषत्
अदीदिपत अदिदीपत्
अजीजिवत्
अपीपिड
अचीकणत्
अजूह
-
असस्मरत्
अददरत्
=
नियम लागे छे. श्वि विउल्ये
असूषुपत्
अश्शवत्
-
-
अशशासत्
अचिक्रीडत्
अचिखेलत्
३८१ स्मृ, दृ, स्वर्, स्तृ, स्पशू, प्रथ् भने म्रद् धातुयाना द्विरुस्तना अनी इ थती नथी. वेष्ट् अने चेष्ट्ना इने। अ विउये थाय छे.
अजिजीवत्
अपिपीडत्
अचकाणत्
अजुहावत्
वेष्ट्
चेष्ट्
अविवेष्टत्-अववेष्टत् 'अचिचेष्टत् - अचचेष्टत्