________________
३६८ दिव्
पु.
૧૯
રો
૩જો
चु.
भे.व.
૧૯ા
अदिक्षि
રજો
अदिक्षथाः
૩જો अदिक्षत
fee 3mm y. 24.9.
दुह्
लिह्
गुह्
क्रुश्
रुह्
मे.व.
अदिक्षम्
अदिक्षः
अदिक्षत्
श्लिष्
मिह्
क्लिश्
૨૫૯
પરસ્ત્રપદ
द्विव.
अदिक्षाव
अदिक्षतम्
अदिक्षताम्
विश्
Ao HQ! FIET, bal, forīdi zûl 3291.
આત્મનેષઃ
द्विव.
अदिक्षावहि
अदिक्षाथाम्
अदिक्षाताम्
afaan (4.) afgga-efèra (241.) अधुक्षत् (५.) अधुक्षत - अदुग्ध (आ.) अलिक्षत् (५.) अलिक्षत - अलीढ (मा.) अघुक्षत् (५.) अघुक्षत-अगूढ (मा.) अविक्षत् (4.)
अक्रुक्षत्
अरुक्षत्
अश्लिक्ष
4.व.
अदिक्षाम
अदिक्षत
अदिक्षन्
अमिक्षत्
अक्लिक्षत् - अक्लेशिषत्
म.व.
अदिक्षामहि
अदिक्षध्वम्
अदिक्षन्त
( આ પ્રકારના વેટ્ ધાતુએ વિકલ્પે પાંચમા પ્રકારનાં રૂપા
से छे.)