________________
૫૫
૩૬૦ નીચેના ધાતુએ વિકલ્પે બીજો પ્રકાર લે છે. તે
નિટ્ કે
સેટ હાય તે પ્રમાણે ચેાથેા પ્રકાર અગર પાંચમે પ્રકાર લે છે. ૩જો પુ. એ.વ. વિકલ્પનું રૂપ
अश्वत्
अशिश्वियत्
अश्वयीत्
श्वि
হঁ 5w
रिच्
विच्
शुच्
निज्
युज्
विज
स्फुट्
क्षुद्
तृद्
भिद्
रुदू
छिद
स्कन्द्
बुध्
रुध्
तृप्
दृप्
अजरत्
अरिचत्
अविचत्
अशुचत्
अनिजत्
अयुजत्
अविजत्
अस्फुटत्
अक्षुदत्
अतृदत्
अभिदत्
अरुदत्
अच्छिदत्
अस्कदत्
अबुधत्
अरुधत्
अतृपत्
अदृपत्
स्तम्भ अस्तभत्
दुह्
अदुहत्
अजात्
अक्षीत्
अवैक्षीत्
अशोचीत्
अनैक्षित्
अयौक्षीत्
अक्षीत्
अस्फोटीत्
अक्षौत्सीत्
अत्
अभैत्सीत्
अरोदित्
अच्छेत्सीत्
अस्कान्त्सीत्
अबोधीत्
अरौत्सीत्
अतासत्
दासत्
अस्तम्भीत्
अदोहीत्
ઇત્યાદિ
अरिक्त
अविक्त
अशोचिष्ट
अनित
अयुक्त
अविक्त
अक्षुत
अतर्दिष्ट
अभित्त
अच्छित्त
अबोधिष्ट
अरुद्ध
अतपत्-अत्रासीत् अद्रासत्-अदर्पीत्