________________
उन्ले पु.
३१८ दय् कास्
आस
जागृ
૧
૨
गण्
त
चुर्
૩જો પુ.
3
,"
,
૩૧૯ ૪નાં રૂપ વિકલ્પે થાય છે.
उन्ले यु.
૨૩૬
खे.व.
गणयामास
ताडयामास
चोरयामास
द्विव.
गणयामासतुः
ताडयामासतुः
चोरयामासतुः
એકવચન
दयांच दयामास
कासांचक्रे कासामास
आसांच
आसामास
उवोष ऊषतुः ओषांचकार ओषांचक्रतुः
विद् अने जागृ ३५रना नियमने अनुसरे छे.
विद्
विवेद
विदामास
विदाञ्चकार
ઇત્યાદિ
जजागार
जागरामास
ઇત્યાદિ
३२० भी, ही, भृ भने हुने आम् विमुल्ये लागे छे. आम् लागे छे
ત્યારે તેમને એવડવા પડે છે.
भी
विविदतुः
विदामासतुः
विदांचक्रतुः
बिभाय- बिभय बिfभ्यव बिभयांचकार-चकर ४० बिभयांचकृव
बिभfer - बिभेr
बियांच
बिभाय
बिभयांचकार
५.व.
गणयामासुः
ताडयामासुः
चोरयामासुः
बिभ्यथुः
भियां चक्रथुः
दयांबभूव
कासांबभूव
सबभूव
बिभ्यतुः बिभयां चक्रतुः
ऊषुः ओषांचकुः
जजागरतुः
जजागरुः
जागरामासतुः जागरामासुः
विविदुः
विदामासुः
विदांचक्रुः
बिभियम बिभयांचक्रम
बिभ्य
बिमयांचक्र
बिभ्युः विभयांचक्रुः